B 330-11 Narapatijayacaryāsvarodaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 330/11
Title: Narapatijayacaryāsvarodaya
Dimensions: 33.1 x 7.8 cm x 76 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1160
Remarks:
Reel No. B 330-11 Inventory No. 45819
Title Narapatijayacaryāsvarodaya
Author Narapati
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged top margins of the verso on few folios
Size 32.5 x 7.5 cm
Folios 76
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Illustrations 1 in exp. 2
Place of Deposit NAK
Accession No. 1/1160
Manuscript Features
Excerpts
Beginning
///navyayaṃ śāntaṃ, nitāntaṃ yogināṃ priyaṃ |
sarvvānandasvarūpayet, (!) tad vande bramhasarvvagaṃ ||
mohāndhakā(2)ramagnānāṃ, janānāṃ jñāna(ra)śmibhiḥ |
kṛtam uddharaṇaṃ yena, taṃ naumi śivabhāskaraṃ ||
vividhavivudhavandyāṃ bhāratīṃ vandyamānaḥ,
pravara(3)caturabhāvaṃ dātukāmo janebhyaḥ |
narapatir iti loke khyātanāmābhidhāsye,
narapatijayacaryyānāmakaṃ śāstram etat || (fol. 1v1–3)
End
evaṃ kṛtā vidhānena, bhaktiyuktā prayatnataḥ ||
(4) hṛṣṭātuṣṭā prajāyante, grahāḥ sarvveṣu srvvadā ||
evaṃ sarvvaprakāreṇa, kṛtaṃ yasyābhiṣecanaṃ |
tad ādi tasya puruṣasya, grahapīḍā na (5) jāyate ||
grahā tuṣṭā na kurvvanti, duṣṭār iṣṭādi raiṣṭitaṃ (!) |
yato grahamayaṃ sarvan narāṇāñ ca śubhāśubhaṃ || (fol. 76v3–5)
Colophon
iti abhiṣekamaṇḍalavi(6)dhiḥ || iti śrītribhuvanatilakāgamakhyātidīpanāma narapatijayacaryyāyāṃ daśamodhyāya (!)(fol. 76v5–6)
Microfilm Details
Reel No. B 330/11
Date of Filming 30-07-1972
Exposures 81
Slides A 152
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exposure 4
Catalogued by JU/MS
Date 16-02-2006
Bibliography