B 330-11 Narapatijayacaryāsvarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 330/11
Title: Narapatijayacaryāsvarodaya
Dimensions: 33.1 x 7.8 cm x 76 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1160
Remarks:


Reel No. B 330-11 Inventory No. 45819

Title Narapatijayacaryāsvarodaya

Author Narapati

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged top margins of the verso on few folios

Size 32.5 x 7.5 cm

Folios 76

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Illustrations 1 in exp. 2

Place of Deposit NAK

Accession No. 1/1160

Manuscript Features

Excerpts

Beginning

///navyayaṃ śāntaṃ, nitāntaṃ yogināṃ priyaṃ |

sarvvānandasvarūpayet, (!) tad vande bramhasarvvagaṃ ||

mohāndhakā(2)ramagnānāṃ, janānāṃ jñāna(ra)śmibhiḥ |

kṛtam uddharaṇaṃ yena, taṃ naumi śivabhāskaraṃ ||

vividhavivudhavandyāṃ bhāratīṃ vandyamānaḥ,

pravara(3)caturabhāvaṃ dātukāmo janebhyaḥ |

narapatir iti loke khyātanāmābhidhāsye,

narapatijayacaryyānāmakaṃ śāstram etat || (fol. 1v1–3)

End

evaṃ kṛtā vidhānena, bhaktiyuktā prayatnataḥ ||

(4) hṛṣṭātuṣṭā prajāyante, grahāḥ sarvveṣu srvvadā ||

evaṃ sarvvaprakāreṇa, kṛtaṃ yasyābhiṣecanaṃ |

tad ādi tasya puruṣasya, grahapīḍā na (5) jāyate ||

grahā tuṣṭā na kurvvanti, duṣṭār iṣṭādi raiṣṭitaṃ (!) |

yato grahamayaṃ sarvan narāṇāñ ca śubhāśubhaṃ || (fol. 76v3–5)

Colophon

iti abhiṣekamaṇḍalavi(6)dhiḥ || iti śrītribhuvanatilakāgamakhyātidīpanāma narapatijayacaryyāyāṃ daśamodhyāya (!)(fol. 76v5–6)

Microfilm Details

Reel No. B 330/11

Date of Filming 30-07-1972

Exposures 81

Slides A 152

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 4

Catalogued by JU/MS

Date 16-02-2006

Bibliography